सुबन्तावली ?स्वत्वव्यभिचारिन्

Roma

पुमान्एकद्विबहु
प्रथमास्वत्वव्यभिचारी स्वत्वव्यभिचारिणौ स्वत्वव्यभिचारिणः
सम्बोधनम्स्वत्वव्यभिचारिन् स्वत्वव्यभिचारिणौ स्वत्वव्यभिचारिणः
द्वितीयास्वत्वव्यभिचारिणम् स्वत्वव्यभिचारिणौ स्वत्वव्यभिचारिणः
तृतीयास्वत्वव्यभिचारिणा स्वत्वव्यभिचारिभ्याम् स्वत्वव्यभिचारिभिः
चतुर्थीस्वत्वव्यभिचारिणे स्वत्वव्यभिचारिभ्याम् स्वत्वव्यभिचारिभ्यः
पञ्चमीस्वत्वव्यभिचारिणः स्वत्वव्यभिचारिभ्याम् स्वत्वव्यभिचारिभ्यः
षष्ठीस्वत्वव्यभिचारिणः स्वत्वव्यभिचारिणोः स्वत्वव्यभिचारिणाम्
सप्तमीस्वत्वव्यभिचारिणि स्वत्वव्यभिचारिणोः स्वत्वव्यभिचारिषु

समास स्वत्वव्यभिचारि

अव्यय ॰स्वत्वव्यभिचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria