Declension table of ?svatvāvagama

Deva

MasculineSingularDualPlural
Nominativesvatvāvagamaḥ svatvāvagamau svatvāvagamāḥ
Vocativesvatvāvagama svatvāvagamau svatvāvagamāḥ
Accusativesvatvāvagamam svatvāvagamau svatvāvagamān
Instrumentalsvatvāvagamena svatvāvagamābhyām svatvāvagamaiḥ svatvāvagamebhiḥ
Dativesvatvāvagamāya svatvāvagamābhyām svatvāvagamebhyaḥ
Ablativesvatvāvagamāt svatvāvagamābhyām svatvāvagamebhyaḥ
Genitivesvatvāvagamasya svatvāvagamayoḥ svatvāvagamānām
Locativesvatvāvagame svatvāvagamayoḥ svatvāvagameṣu

Compound svatvāvagama -

Adverb -svatvāvagamam -svatvāvagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria