सुबन्तावली ?स्वत्वावगम

Roma

पुमान्एकद्विबहु
प्रथमास्वत्वावगमः स्वत्वावगमौ स्वत्वावगमाः
सम्बोधनम्स्वत्वावगम स्वत्वावगमौ स्वत्वावगमाः
द्वितीयास्वत्वावगमम् स्वत्वावगमौ स्वत्वावगमान्
तृतीयास्वत्वावगमेन स्वत्वावगमाभ्याम् स्वत्वावगमैः स्वत्वावगमेभिः
चतुर्थीस्वत्वावगमाय स्वत्वावगमाभ्याम् स्वत्वावगमेभ्यः
पञ्चमीस्वत्वावगमात् स्वत्वावगमाभ्याम् स्वत्वावगमेभ्यः
षष्ठीस्वत्वावगमस्य स्वत्वावगमयोः स्वत्वावगमानाम्
सप्तमीस्वत्वावगमे स्वत्वावगमयोः स्वत्वावगमेषु

समास स्वत्वावगम

अव्यय ॰स्वत्वावगमम् ॰स्वत्वावगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria