Declension table of ?svastikīkṛta

Deva

MasculineSingularDualPlural
Nominativesvastikīkṛtaḥ svastikīkṛtau svastikīkṛtāḥ
Vocativesvastikīkṛta svastikīkṛtau svastikīkṛtāḥ
Accusativesvastikīkṛtam svastikīkṛtau svastikīkṛtān
Instrumentalsvastikīkṛtena svastikīkṛtābhyām svastikīkṛtaiḥ svastikīkṛtebhiḥ
Dativesvastikīkṛtāya svastikīkṛtābhyām svastikīkṛtebhyaḥ
Ablativesvastikīkṛtāt svastikīkṛtābhyām svastikīkṛtebhyaḥ
Genitivesvastikīkṛtasya svastikīkṛtayoḥ svastikīkṛtānām
Locativesvastikīkṛte svastikīkṛtayoḥ svastikīkṛteṣu

Compound svastikīkṛta -

Adverb -svastikīkṛtam -svastikīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria