सुबन्तावली ?स्वस्तिकीकृत

Roma

पुमान्एकद्विबहु
प्रथमास्वस्तिकीकृतः स्वस्तिकीकृतौ स्वस्तिकीकृताः
सम्बोधनम्स्वस्तिकीकृत स्वस्तिकीकृतौ स्वस्तिकीकृताः
द्वितीयास्वस्तिकीकृतम् स्वस्तिकीकृतौ स्वस्तिकीकृतान्
तृतीयास्वस्तिकीकृतेन स्वस्तिकीकृताभ्याम् स्वस्तिकीकृतैः स्वस्तिकीकृतेभिः
चतुर्थीस्वस्तिकीकृताय स्वस्तिकीकृताभ्याम् स्वस्तिकीकृतेभ्यः
पञ्चमीस्वस्तिकीकृतात् स्वस्तिकीकृताभ्याम् स्वस्तिकीकृतेभ्यः
षष्ठीस्वस्तिकीकृतस्य स्वस्तिकीकृतयोः स्वस्तिकीकृतानाम्
सप्तमीस्वस्तिकीकृते स्वस्तिकीकृतयोः स्वस्तिकीकृतेषु

समास स्वस्तिकीकृत

अव्यय ॰स्वस्तिकीकृतम् ॰स्वस्तिकीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria