Declension table of ?svasambhava

Deva

MasculineSingularDualPlural
Nominativesvasambhavaḥ svasambhavau svasambhavāḥ
Vocativesvasambhava svasambhavau svasambhavāḥ
Accusativesvasambhavam svasambhavau svasambhavān
Instrumentalsvasambhavena svasambhavābhyām svasambhavaiḥ svasambhavebhiḥ
Dativesvasambhavāya svasambhavābhyām svasambhavebhyaḥ
Ablativesvasambhavāt svasambhavābhyām svasambhavebhyaḥ
Genitivesvasambhavasya svasambhavayoḥ svasambhavānām
Locativesvasambhave svasambhavayoḥ svasambhaveṣu

Compound svasambhava -

Adverb -svasambhavam -svasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria