सुबन्तावली ?स्वसम्भव

Roma

पुमान्एकद्विबहु
प्रथमास्वसम्भवः स्वसम्भवौ स्वसम्भवाः
सम्बोधनम्स्वसम्भव स्वसम्भवौ स्वसम्भवाः
द्वितीयास्वसम्भवम् स्वसम्भवौ स्वसम्भवान्
तृतीयास्वसम्भवेन स्वसम्भवाभ्याम् स्वसम्भवैः स्वसम्भवेभिः
चतुर्थीस्वसम्भवाय स्वसम्भवाभ्याम् स्वसम्भवेभ्यः
पञ्चमीस्वसम्भवात् स्वसम्भवाभ्याम् स्वसम्भवेभ्यः
षष्ठीस्वसम्भवस्य स्वसम्भवयोः स्वसम्भवानाम्
सप्तमीस्वसम्भवे स्वसम्भवयोः स्वसम्भवेषु

समास स्वसम्भव

अव्यय ॰स्वसम्भवम् ॰स्वसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria