Declension table of ?svarṇaśuktikā

Deva

FeminineSingularDualPlural
Nominativesvarṇaśuktikā svarṇaśuktike svarṇaśuktikāḥ
Vocativesvarṇaśuktike svarṇaśuktike svarṇaśuktikāḥ
Accusativesvarṇaśuktikām svarṇaśuktike svarṇaśuktikāḥ
Instrumentalsvarṇaśuktikayā svarṇaśuktikābhyām svarṇaśuktikābhiḥ
Dativesvarṇaśuktikāyai svarṇaśuktikābhyām svarṇaśuktikābhyaḥ
Ablativesvarṇaśuktikāyāḥ svarṇaśuktikābhyām svarṇaśuktikābhyaḥ
Genitivesvarṇaśuktikāyāḥ svarṇaśuktikayoḥ svarṇaśuktikānām
Locativesvarṇaśuktikāyām svarṇaśuktikayoḥ svarṇaśuktikāsu

Adverb -svarṇaśuktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria