सुबन्तावली ?स्वर्णशुक्तिका

Roma

स्त्रीएकद्विबहु
प्रथमास्वर्णशुक्तिका स्वर्णशुक्तिके स्वर्णशुक्तिकाः
सम्बोधनम्स्वर्णशुक्तिके स्वर्णशुक्तिके स्वर्णशुक्तिकाः
द्वितीयास्वर्णशुक्तिकाम् स्वर्णशुक्तिके स्वर्णशुक्तिकाः
तृतीयास्वर्णशुक्तिकया स्वर्णशुक्तिकाभ्याम् स्वर्णशुक्तिकाभिः
चतुर्थीस्वर्णशुक्तिकायै स्वर्णशुक्तिकाभ्याम् स्वर्णशुक्तिकाभ्यः
पञ्चमीस्वर्णशुक्तिकायाः स्वर्णशुक्तिकाभ्याम् स्वर्णशुक्तिकाभ्यः
षष्ठीस्वर्णशुक्तिकायाः स्वर्णशुक्तिकयोः स्वर्णशुक्तिकानाम्
सप्तमीस्वर्णशुक्तिकायाम् स्वर्णशुक्तिकयोः स्वर्णशुक्तिकासु

अव्यय ॰स्वर्णशुक्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria