Declension table of ?svarṇajīvantikā

Deva

FeminineSingularDualPlural
Nominativesvarṇajīvantikā svarṇajīvantike svarṇajīvantikāḥ
Vocativesvarṇajīvantike svarṇajīvantike svarṇajīvantikāḥ
Accusativesvarṇajīvantikām svarṇajīvantike svarṇajīvantikāḥ
Instrumentalsvarṇajīvantikayā svarṇajīvantikābhyām svarṇajīvantikābhiḥ
Dativesvarṇajīvantikāyai svarṇajīvantikābhyām svarṇajīvantikābhyaḥ
Ablativesvarṇajīvantikāyāḥ svarṇajīvantikābhyām svarṇajīvantikābhyaḥ
Genitivesvarṇajīvantikāyāḥ svarṇajīvantikayoḥ svarṇajīvantikānām
Locativesvarṇajīvantikāyām svarṇajīvantikayoḥ svarṇajīvantikāsu

Adverb -svarṇajīvantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria