सुबन्तावली ?स्वर्णजीवन्तिका

Roma

स्त्रीएकद्विबहु
प्रथमास्वर्णजीवन्तिका स्वर्णजीवन्तिके स्वर्णजीवन्तिकाः
सम्बोधनम्स्वर्णजीवन्तिके स्वर्णजीवन्तिके स्वर्णजीवन्तिकाः
द्वितीयास्वर्णजीवन्तिकाम् स्वर्णजीवन्तिके स्वर्णजीवन्तिकाः
तृतीयास्वर्णजीवन्तिकया स्वर्णजीवन्तिकाभ्याम् स्वर्णजीवन्तिकाभिः
चतुर्थीस्वर्णजीवन्तिकायै स्वर्णजीवन्तिकाभ्याम् स्वर्णजीवन्तिकाभ्यः
पञ्चमीस्वर्णजीवन्तिकायाः स्वर्णजीवन्तिकाभ्याम् स्वर्णजीवन्तिकाभ्यः
षष्ठीस्वर्णजीवन्तिकायाः स्वर्णजीवन्तिकयोः स्वर्णजीवन्तिकानाम्
सप्तमीस्वर्णजीवन्तिकायाम् स्वर्णजीवन्तिकयोः स्वर्णजीवन्तिकासु

अव्यय ॰स्वर्णजीवन्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria