Declension table of ?svarṇabandhaka

Deva

MasculineSingularDualPlural
Nominativesvarṇabandhakaḥ svarṇabandhakau svarṇabandhakāḥ
Vocativesvarṇabandhaka svarṇabandhakau svarṇabandhakāḥ
Accusativesvarṇabandhakam svarṇabandhakau svarṇabandhakān
Instrumentalsvarṇabandhakena svarṇabandhakābhyām svarṇabandhakaiḥ svarṇabandhakebhiḥ
Dativesvarṇabandhakāya svarṇabandhakābhyām svarṇabandhakebhyaḥ
Ablativesvarṇabandhakāt svarṇabandhakābhyām svarṇabandhakebhyaḥ
Genitivesvarṇabandhakasya svarṇabandhakayoḥ svarṇabandhakānām
Locativesvarṇabandhake svarṇabandhakayoḥ svarṇabandhakeṣu

Compound svarṇabandhaka -

Adverb -svarṇabandhakam -svarṇabandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria