सुबन्तावली ?स्वर्णबन्धक

Roma

पुमान्एकद्विबहु
प्रथमास्वर्णबन्धकः स्वर्णबन्धकौ स्वर्णबन्धकाः
सम्बोधनम्स्वर्णबन्धक स्वर्णबन्धकौ स्वर्णबन्धकाः
द्वितीयास्वर्णबन्धकम् स्वर्णबन्धकौ स्वर्णबन्धकान्
तृतीयास्वर्णबन्धकेन स्वर्णबन्धकाभ्याम् स्वर्णबन्धकैः स्वर्णबन्धकेभिः
चतुर्थीस्वर्णबन्धकाय स्वर्णबन्धकाभ्याम् स्वर्णबन्धकेभ्यः
पञ्चमीस्वर्णबन्धकात् स्वर्णबन्धकाभ्याम् स्वर्णबन्धकेभ्यः
षष्ठीस्वर्णबन्धकस्य स्वर्णबन्धकयोः स्वर्णबन्धकानाम्
सप्तमीस्वर्णबन्धके स्वर्णबन्धकयोः स्वर्णबन्धकेषु

समास स्वर्णबन्धक

अव्यय ॰स्वर्णबन्धकम् ॰स्वर्णबन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria