Declension table of ?svapratiṣṭha

Deva

MasculineSingularDualPlural
Nominativesvapratiṣṭhaḥ svapratiṣṭhau svapratiṣṭhāḥ
Vocativesvapratiṣṭha svapratiṣṭhau svapratiṣṭhāḥ
Accusativesvapratiṣṭham svapratiṣṭhau svapratiṣṭhān
Instrumentalsvapratiṣṭhena svapratiṣṭhābhyām svapratiṣṭhaiḥ svapratiṣṭhebhiḥ
Dativesvapratiṣṭhāya svapratiṣṭhābhyām svapratiṣṭhebhyaḥ
Ablativesvapratiṣṭhāt svapratiṣṭhābhyām svapratiṣṭhebhyaḥ
Genitivesvapratiṣṭhasya svapratiṣṭhayoḥ svapratiṣṭhānām
Locativesvapratiṣṭhe svapratiṣṭhayoḥ svapratiṣṭheṣu

Compound svapratiṣṭha -

Adverb -svapratiṣṭham -svapratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria