सुबन्तावली ?स्वप्रतिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमास्वप्रतिष्ठः स्वप्रतिष्ठौ स्वप्रतिष्ठाः
सम्बोधनम्स्वप्रतिष्ठ स्वप्रतिष्ठौ स्वप्रतिष्ठाः
द्वितीयास्वप्रतिष्ठम् स्वप्रतिष्ठौ स्वप्रतिष्ठान्
तृतीयास्वप्रतिष्ठेन स्वप्रतिष्ठाभ्याम् स्वप्रतिष्ठैः स्वप्रतिष्ठेभिः
चतुर्थीस्वप्रतिष्ठाय स्वप्रतिष्ठाभ्याम् स्वप्रतिष्ठेभ्यः
पञ्चमीस्वप्रतिष्ठात् स्वप्रतिष्ठाभ्याम् स्वप्रतिष्ठेभ्यः
षष्ठीस्वप्रतिष्ठस्य स्वप्रतिष्ठयोः स्वप्रतिष्ठानाम्
सप्तमीस्वप्रतिष्ठे स्वप्रतिष्ठयोः स्वप्रतिष्ठेषु

समास स्वप्रतिष्ठ

अव्यय ॰स्वप्रतिष्ठम् ॰स्वप्रतिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria