Declension table of ?svaprakāśapradīpikā

Deva

FeminineSingularDualPlural
Nominativesvaprakāśapradīpikā svaprakāśapradīpike svaprakāśapradīpikāḥ
Vocativesvaprakāśapradīpike svaprakāśapradīpike svaprakāśapradīpikāḥ
Accusativesvaprakāśapradīpikām svaprakāśapradīpike svaprakāśapradīpikāḥ
Instrumentalsvaprakāśapradīpikayā svaprakāśapradīpikābhyām svaprakāśapradīpikābhiḥ
Dativesvaprakāśapradīpikāyai svaprakāśapradīpikābhyām svaprakāśapradīpikābhyaḥ
Ablativesvaprakāśapradīpikāyāḥ svaprakāśapradīpikābhyām svaprakāśapradīpikābhyaḥ
Genitivesvaprakāśapradīpikāyāḥ svaprakāśapradīpikayoḥ svaprakāśapradīpikānām
Locativesvaprakāśapradīpikāyām svaprakāśapradīpikayoḥ svaprakāśapradīpikāsu

Adverb -svaprakāśapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria