सुबन्तावली ?स्वप्रकाशप्रदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमास्वप्रकाशप्रदीपिका स्वप्रकाशप्रदीपिके स्वप्रकाशप्रदीपिकाः
सम्बोधनम्स्वप्रकाशप्रदीपिके स्वप्रकाशप्रदीपिके स्वप्रकाशप्रदीपिकाः
द्वितीयास्वप्रकाशप्रदीपिकाम् स्वप्रकाशप्रदीपिके स्वप्रकाशप्रदीपिकाः
तृतीयास्वप्रकाशप्रदीपिकया स्वप्रकाशप्रदीपिकाभ्याम् स्वप्रकाशप्रदीपिकाभिः
चतुर्थीस्वप्रकाशप्रदीपिकायै स्वप्रकाशप्रदीपिकाभ्याम् स्वप्रकाशप्रदीपिकाभ्यः
पञ्चमीस्वप्रकाशप्रदीपिकायाः स्वप्रकाशप्रदीपिकाभ्याम् स्वप्रकाशप्रदीपिकाभ्यः
षष्ठीस्वप्रकाशप्रदीपिकायाः स्वप्रकाशप्रदीपिकयोः स्वप्रकाशप्रदीपिकानाम्
सप्तमीस्वप्रकाशप्रदीपिकायाम् स्वप्रकाशप्रदीपिकयोः स्वप्रकाशप्रदीपिकासु

अव्यय ॰स्वप्रकाशप्रदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria