Declension table of ?svapañcaka

Deva

NeuterSingularDualPlural
Nominativesvapañcakam svapañcake svapañcakāni
Vocativesvapañcaka svapañcake svapañcakāni
Accusativesvapañcakam svapañcake svapañcakāni
Instrumentalsvapañcakena svapañcakābhyām svapañcakaiḥ
Dativesvapañcakāya svapañcakābhyām svapañcakebhyaḥ
Ablativesvapañcakāt svapañcakābhyām svapañcakebhyaḥ
Genitivesvapañcakasya svapañcakayoḥ svapañcakānām
Locativesvapañcake svapañcakayoḥ svapañcakeṣu

Compound svapañcaka -

Adverb -svapañcakam -svapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria