Declension table of svapañcakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svapañcakam | svapañcake | svapañcakāni |
Vocative | svapañcaka | svapañcake | svapañcakāni |
Accusative | svapañcakam | svapañcake | svapañcakāni |
Instrumental | svapañcakena | svapañcakābhyām | svapañcakaiḥ |
Dative | svapañcakāya | svapañcakābhyām | svapañcakebhyaḥ |
Ablative | svapañcakāt | svapañcakābhyām | svapañcakebhyaḥ |
Genitive | svapañcakasya | svapañcakayoḥ | svapañcakānām |
Locative | svapañcake | svapañcakayoḥ | svapañcakeṣu |