सुबन्तावली ?स्वपञ्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वपञ्चकम् स्वपञ्चके स्वपञ्चकानि
सम्बोधनम्स्वपञ्चक स्वपञ्चके स्वपञ्चकानि
द्वितीयास्वपञ्चकम् स्वपञ्चके स्वपञ्चकानि
तृतीयास्वपञ्चकेन स्वपञ्चकाभ्याम् स्वपञ्चकैः
चतुर्थीस्वपञ्चकाय स्वपञ्चकाभ्याम् स्वपञ्चकेभ्यः
पञ्चमीस्वपञ्चकात् स्वपञ्चकाभ्याम् स्वपञ्चकेभ्यः
षष्ठीस्वपञ्चकस्य स्वपञ्चकयोः स्वपञ्चकानाम्
सप्तमीस्वपञ्चके स्वपञ्चकयोः स्वपञ्चकेषु

समास स्वपञ्चक

अव्यय ॰स्वपञ्चकम् ॰स्वपञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria