Declension table of svaparapratārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaparapratārakaḥ | svaparapratārakau | svaparapratārakāḥ |
Vocative | svaparapratāraka | svaparapratārakau | svaparapratārakāḥ |
Accusative | svaparapratārakam | svaparapratārakau | svaparapratārakān |
Instrumental | svaparapratārakeṇa | svaparapratārakābhyām | svaparapratārakaiḥ |
Dative | svaparapratārakāya | svaparapratārakābhyām | svaparapratārakebhyaḥ |
Ablative | svaparapratārakāt | svaparapratārakābhyām | svaparapratārakebhyaḥ |
Genitive | svaparapratārakasya | svaparapratārakayoḥ | svaparapratārakāṇām |
Locative | svaparapratārake | svaparapratārakayoḥ | svaparapratārakeṣu |