Declension table of ?svaparapratāraka

Deva

MasculineSingularDualPlural
Nominativesvaparapratārakaḥ svaparapratārakau svaparapratārakāḥ
Vocativesvaparapratāraka svaparapratārakau svaparapratārakāḥ
Accusativesvaparapratārakam svaparapratārakau svaparapratārakān
Instrumentalsvaparapratārakeṇa svaparapratārakābhyām svaparapratārakaiḥ svaparapratārakebhiḥ
Dativesvaparapratārakāya svaparapratārakābhyām svaparapratārakebhyaḥ
Ablativesvaparapratārakāt svaparapratārakābhyām svaparapratārakebhyaḥ
Genitivesvaparapratārakasya svaparapratārakayoḥ svaparapratārakāṇām
Locativesvaparapratārake svaparapratārakayoḥ svaparapratārakeṣu

Compound svaparapratāraka -

Adverb -svaparapratārakam -svaparapratārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria