सुबन्तावली स्वपरप्रतारक

Roma

पुमान्एकद्विबहु
प्रथमास्वपरप्रतारकः स्वपरप्रतारकौ स्वपरप्रतारकाः
सम्बोधनम्स्वपरप्रतारक स्वपरप्रतारकौ स्वपरप्रतारकाः
द्वितीयास्वपरप्रतारकम् स्वपरप्रतारकौ स्वपरप्रतारकान्
तृतीयास्वपरप्रतारकेण स्वपरप्रतारकाभ्याम् स्वपरप्रतारकैः
चतुर्थीस्वपरप्रतारकाय स्वपरप्रतारकाभ्याम् स्वपरप्रतारकेभ्यः
पञ्चमीस्वपरप्रतारकात् स्वपरप्रतारकाभ्याम् स्वपरप्रतारकेभ्यः
षष्ठीस्वपरप्रतारकस्य स्वपरप्रतारकयोः स्वपरप्रतारकाणाम्
सप्तमीस्वपरप्रतारके स्वपरप्रतारकयोः स्वपरप्रतारकेषु

समास स्वपरप्रतारक

अव्यय ॰स्वपरप्रतारकम् ॰स्वपरप्रतारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria