Declension table of ?svanavatā

Deva

FeminineSingularDualPlural
Nominativesvanavatā svanavate svanavatāḥ
Vocativesvanavate svanavate svanavatāḥ
Accusativesvanavatām svanavate svanavatāḥ
Instrumentalsvanavatayā svanavatābhyām svanavatābhiḥ
Dativesvanavatāyai svanavatābhyām svanavatābhyaḥ
Ablativesvanavatāyāḥ svanavatābhyām svanavatābhyaḥ
Genitivesvanavatāyāḥ svanavatayoḥ svanavatānām
Locativesvanavatāyām svanavatayoḥ svanavatāsu

Adverb -svanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria