सुबन्तावली ?स्वनवता

Roma

स्त्रीएकद्विबहु
प्रथमास्वनवता स्वनवते स्वनवताः
सम्बोधनम्स्वनवते स्वनवते स्वनवताः
द्वितीयास्वनवताम् स्वनवते स्वनवताः
तृतीयास्वनवतया स्वनवताभ्याम् स्वनवताभिः
चतुर्थीस्वनवतायै स्वनवताभ्याम् स्वनवताभ्यः
पञ्चमीस्वनवतायाः स्वनवताभ्याम् स्वनवताभ्यः
षष्ठीस्वनवतायाः स्वनवतयोः स्वनवतानाम्
सप्तमीस्वनवतायाम् स्वनवतयोः स्वनवतासु

अव्यय ॰स्वनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria