Declension table of ?svamat

Deva

MasculineSingularDualPlural
Nominativesvamān svamantau svamantaḥ
Vocativesvaman svamantau svamantaḥ
Accusativesvamantam svamantau svamataḥ
Instrumentalsvamatā svamadbhyām svamadbhiḥ
Dativesvamate svamadbhyām svamadbhyaḥ
Ablativesvamataḥ svamadbhyām svamadbhyaḥ
Genitivesvamataḥ svamatoḥ svamatām
Locativesvamati svamatoḥ svamatsu

Compound svamat -

Adverb -svamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria