सुबन्तावली ?स्वमत्

Roma

पुमान्एकद्विबहु
प्रथमास्वमान् स्वमन्तौ स्वमन्तः
सम्बोधनम्स्वमन् स्वमन्तौ स्वमन्तः
द्वितीयास्वमन्तम् स्वमन्तौ स्वमतः
तृतीयास्वमता स्वमद्भ्याम् स्वमद्भिः
चतुर्थीस्वमते स्वमद्भ्याम् स्वमद्भ्यः
पञ्चमीस्वमतः स्वमद्भ्याम् स्वमद्भ्यः
षष्ठीस्वमतः स्वमतोः स्वमताम्
सप्तमीस्वमति स्वमतोः स्वमत्सु

समास स्वमत्

अव्यय ॰स्वमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria