Declension table of ?svahastitā

Deva

FeminineSingularDualPlural
Nominativesvahastitā svahastite svahastitāḥ
Vocativesvahastite svahastite svahastitāḥ
Accusativesvahastitām svahastite svahastitāḥ
Instrumentalsvahastitayā svahastitābhyām svahastitābhiḥ
Dativesvahastitāyai svahastitābhyām svahastitābhyaḥ
Ablativesvahastitāyāḥ svahastitābhyām svahastitābhyaḥ
Genitivesvahastitāyāḥ svahastitayoḥ svahastitānām
Locativesvahastitāyām svahastitayoḥ svahastitāsu

Adverb -svahastitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria