सुबन्तावली ?स्वहस्तिता

Roma

स्त्रीएकद्विबहु
प्रथमास्वहस्तिता स्वहस्तिते स्वहस्तिताः
सम्बोधनम्स्वहस्तिते स्वहस्तिते स्वहस्तिताः
द्वितीयास्वहस्तिताम् स्वहस्तिते स्वहस्तिताः
तृतीयास्वहस्तितया स्वहस्तिताभ्याम् स्वहस्तिताभिः
चतुर्थीस्वहस्तितायै स्वहस्तिताभ्याम् स्वहस्तिताभ्यः
पञ्चमीस्वहस्तितायाः स्वहस्तिताभ्याम् स्वहस्तिताभ्यः
षष्ठीस्वहस्तितायाः स्वहस्तितयोः स्वहस्तितानाम्
सप्तमीस्वहस्तितायाम् स्वहस्तितयोः स्वहस्तितासु

अव्यय ॰स्वहस्तितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria