Declension table of ?svadharmacyuta

Deva

NeuterSingularDualPlural
Nominativesvadharmacyutam svadharmacyute svadharmacyutāni
Vocativesvadharmacyuta svadharmacyute svadharmacyutāni
Accusativesvadharmacyutam svadharmacyute svadharmacyutāni
Instrumentalsvadharmacyutena svadharmacyutābhyām svadharmacyutaiḥ
Dativesvadharmacyutāya svadharmacyutābhyām svadharmacyutebhyaḥ
Ablativesvadharmacyutāt svadharmacyutābhyām svadharmacyutebhyaḥ
Genitivesvadharmacyutasya svadharmacyutayoḥ svadharmacyutānām
Locativesvadharmacyute svadharmacyutayoḥ svadharmacyuteṣu

Compound svadharmacyuta -

Adverb -svadharmacyutam -svadharmacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria