सुबन्तावली ?स्वधर्मच्युत

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वधर्मच्युतम् स्वधर्मच्युते स्वधर्मच्युतानि
सम्बोधनम्स्वधर्मच्युत स्वधर्मच्युते स्वधर्मच्युतानि
द्वितीयास्वधर्मच्युतम् स्वधर्मच्युते स्वधर्मच्युतानि
तृतीयास्वधर्मच्युतेन स्वधर्मच्युताभ्याम् स्वधर्मच्युतैः
चतुर्थीस्वधर्मच्युताय स्वधर्मच्युताभ्याम् स्वधर्मच्युतेभ्यः
पञ्चमीस्वधर्मच्युतात् स्वधर्मच्युताभ्याम् स्वधर्मच्युतेभ्यः
षष्ठीस्वधर्मच्युतस्य स्वधर्मच्युतयोः स्वधर्मच्युतानाम्
सप्तमीस्वधर्मच्युते स्वधर्मच्युतयोः स्वधर्मच्युतेषु

समास स्वधर्मच्युत

अव्यय ॰स्वधर्मच्युतम् ॰स्वधर्मच्युतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria