Declension table of svadharmārthaviniścayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadharmārthaviniścayaḥ | svadharmārthaviniścayau | svadharmārthaviniścayāḥ |
Vocative | svadharmārthaviniścaya | svadharmārthaviniścayau | svadharmārthaviniścayāḥ |
Accusative | svadharmārthaviniścayam | svadharmārthaviniścayau | svadharmārthaviniścayān |
Instrumental | svadharmārthaviniścayena | svadharmārthaviniścayābhyām | svadharmārthaviniścayaiḥ |
Dative | svadharmārthaviniścayāya | svadharmārthaviniścayābhyām | svadharmārthaviniścayebhyaḥ |
Ablative | svadharmārthaviniścayāt | svadharmārthaviniścayābhyām | svadharmārthaviniścayebhyaḥ |
Genitive | svadharmārthaviniścayasya | svadharmārthaviniścayayoḥ | svadharmārthaviniścayānām |
Locative | svadharmārthaviniścaye | svadharmārthaviniścayayoḥ | svadharmārthaviniścayeṣu |