सुबन्तावली ?स्वधर्मार्थविनिश्चय

Roma

पुमान्एकद्विबहु
प्रथमास्वधर्मार्थविनिश्चयः स्वधर्मार्थविनिश्चयौ स्वधर्मार्थविनिश्चयाः
सम्बोधनम्स्वधर्मार्थविनिश्चय स्वधर्मार्थविनिश्चयौ स्वधर्मार्थविनिश्चयाः
द्वितीयास्वधर्मार्थविनिश्चयम् स्वधर्मार्थविनिश्चयौ स्वधर्मार्थविनिश्चयान्
तृतीयास्वधर्मार्थविनिश्चयेन स्वधर्मार्थविनिश्चयाभ्याम् स्वधर्मार्थविनिश्चयैः स्वधर्मार्थविनिश्चयेभिः
चतुर्थीस्वधर्मार्थविनिश्चयाय स्वधर्मार्थविनिश्चयाभ्याम् स्वधर्मार्थविनिश्चयेभ्यः
पञ्चमीस्वधर्मार्थविनिश्चयात् स्वधर्मार्थविनिश्चयाभ्याम् स्वधर्मार्थविनिश्चयेभ्यः
षष्ठीस्वधर्मार्थविनिश्चयस्य स्वधर्मार्थविनिश्चययोः स्वधर्मार्थविनिश्चयानाम्
सप्तमीस्वधर्मार्थविनिश्चये स्वधर्मार्थविनिश्चययोः स्वधर्मार्थविनिश्चयेषु

समास स्वधर्मार्थविनिश्चय

अव्यय ॰स्वधर्मार्थविनिश्चयम् ॰स्वधर्मार्थविनिश्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria