Declension table of ?svadharmādhvabodha

Deva

MasculineSingularDualPlural
Nominativesvadharmādhvabodhaḥ svadharmādhvabodhau svadharmādhvabodhāḥ
Vocativesvadharmādhvabodha svadharmādhvabodhau svadharmādhvabodhāḥ
Accusativesvadharmādhvabodham svadharmādhvabodhau svadharmādhvabodhān
Instrumentalsvadharmādhvabodhena svadharmādhvabodhābhyām svadharmādhvabodhaiḥ svadharmādhvabodhebhiḥ
Dativesvadharmādhvabodhāya svadharmādhvabodhābhyām svadharmādhvabodhebhyaḥ
Ablativesvadharmādhvabodhāt svadharmādhvabodhābhyām svadharmādhvabodhebhyaḥ
Genitivesvadharmādhvabodhasya svadharmādhvabodhayoḥ svadharmādhvabodhānām
Locativesvadharmādhvabodhe svadharmādhvabodhayoḥ svadharmādhvabodheṣu

Compound svadharmādhvabodha -

Adverb -svadharmādhvabodham -svadharmādhvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria