Declension table of svadharmādhvabodhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadharmādhvabodhaḥ | svadharmādhvabodhau | svadharmādhvabodhāḥ |
Vocative | svadharmādhvabodha | svadharmādhvabodhau | svadharmādhvabodhāḥ |
Accusative | svadharmādhvabodham | svadharmādhvabodhau | svadharmādhvabodhān |
Instrumental | svadharmādhvabodhena | svadharmādhvabodhābhyām | svadharmādhvabodhaiḥ |
Dative | svadharmādhvabodhāya | svadharmādhvabodhābhyām | svadharmādhvabodhebhyaḥ |
Ablative | svadharmādhvabodhāt | svadharmādhvabodhābhyām | svadharmādhvabodhebhyaḥ |
Genitive | svadharmādhvabodhasya | svadharmādhvabodhayoḥ | svadharmādhvabodhānām |
Locative | svadharmādhvabodhe | svadharmādhvabodhayoḥ | svadharmādhvabodheṣu |