सुबन्तावली स्वधर्माध्वबोधRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्वधर्माध्वबोधः | स्वधर्माध्वबोधौ | स्वधर्माध्वबोधाः |
सम्बोधनम् | स्वधर्माध्वबोध | स्वधर्माध्वबोधौ | स्वधर्माध्वबोधाः |
द्वितीया | स्वधर्माध्वबोधम् | स्वधर्माध्वबोधौ | स्वधर्माध्वबोधान् |
तृतीया | स्वधर्माध्वबोधेन | स्वधर्माध्वबोधाभ्याम् | स्वधर्माध्वबोधैः |
चतुर्थी | स्वधर्माध्वबोधाय | स्वधर्माध्वबोधाभ्याम् | स्वधर्माध्वबोधेभ्यः |
पञ्चमी | स्वधर्माध्वबोधात् | स्वधर्माध्वबोधाभ्याम् | स्वधर्माध्वबोधेभ्यः |
षष्ठी | स्वधर्माध्वबोधस्य | स्वधर्माध्वबोधयोः | स्वधर्माध्वबोधानाम् |
सप्तमी | स्वधर्माध्वबोधे | स्वधर्माध्वबोधयोः | स्वधर्माध्वबोधेषु |