Declension table of ?svadeśabandhu

Deva

MasculineSingularDualPlural
Nominativesvadeśabandhuḥ svadeśabandhū svadeśabandhavaḥ
Vocativesvadeśabandho svadeśabandhū svadeśabandhavaḥ
Accusativesvadeśabandhum svadeśabandhū svadeśabandhūn
Instrumentalsvadeśabandhunā svadeśabandhubhyām svadeśabandhubhiḥ
Dativesvadeśabandhave svadeśabandhubhyām svadeśabandhubhyaḥ
Ablativesvadeśabandhoḥ svadeśabandhubhyām svadeśabandhubhyaḥ
Genitivesvadeśabandhoḥ svadeśabandhvoḥ svadeśabandhūnām
Locativesvadeśabandhau svadeśabandhvoḥ svadeśabandhuṣu

Compound svadeśabandhu -

Adverb -svadeśabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria