सुबन्तावली ?स्वदेशबन्धु

Roma

पुमान्एकद्विबहु
प्रथमास्वदेशबन्धुः स्वदेशबन्धू स्वदेशबन्धवः
सम्बोधनम्स्वदेशबन्धो स्वदेशबन्धू स्वदेशबन्धवः
द्वितीयास्वदेशबन्धुम् स्वदेशबन्धू स्वदेशबन्धून्
तृतीयास्वदेशबन्धुना स्वदेशबन्धुभ्याम् स्वदेशबन्धुभिः
चतुर्थीस्वदेशबन्धवे स्वदेशबन्धुभ्याम् स्वदेशबन्धुभ्यः
पञ्चमीस्वदेशबन्धोः स्वदेशबन्धुभ्याम् स्वदेशबन्धुभ्यः
षष्ठीस्वदेशबन्धोः स्वदेशबन्ध्वोः स्वदेशबन्धूनाम्
सप्तमीस्वदेशबन्धौ स्वदेशबन्ध्वोः स्वदेशबन्धुषु

समास स्वदेशबन्धु

अव्यय ॰स्वदेशबन्धु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria