Declension table of ?svabhaṭa

Deva

MasculineSingularDualPlural
Nominativesvabhaṭaḥ svabhaṭau svabhaṭāḥ
Vocativesvabhaṭa svabhaṭau svabhaṭāḥ
Accusativesvabhaṭam svabhaṭau svabhaṭān
Instrumentalsvabhaṭena svabhaṭābhyām svabhaṭaiḥ svabhaṭebhiḥ
Dativesvabhaṭāya svabhaṭābhyām svabhaṭebhyaḥ
Ablativesvabhaṭāt svabhaṭābhyām svabhaṭebhyaḥ
Genitivesvabhaṭasya svabhaṭayoḥ svabhaṭānām
Locativesvabhaṭe svabhaṭayoḥ svabhaṭeṣu

Compound svabhaṭa -

Adverb -svabhaṭam -svabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria