सुबन्तावली ?स्वभट

Roma

पुमान्एकद्विबहु
प्रथमास्वभटः स्वभटौ स्वभटाः
सम्बोधनम्स्वभट स्वभटौ स्वभटाः
द्वितीयास्वभटम् स्वभटौ स्वभटान्
तृतीयास्वभटेन स्वभटाभ्याम् स्वभटैः स्वभटेभिः
चतुर्थीस्वभटाय स्वभटाभ्याम् स्वभटेभ्यः
पञ्चमीस्वभटात् स्वभटाभ्याम् स्वभटेभ्यः
षष्ठीस्वभटस्य स्वभटयोः स्वभटानाम्
सप्तमीस्वभटे स्वभटयोः स्वभटेषु

समास स्वभट

अव्यय ॰स्वभटम् ॰स्वभटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria