Declension table of ?svātmaprabodha

Deva

MasculineSingularDualPlural
Nominativesvātmaprabodhaḥ svātmaprabodhau svātmaprabodhāḥ
Vocativesvātmaprabodha svātmaprabodhau svātmaprabodhāḥ
Accusativesvātmaprabodham svātmaprabodhau svātmaprabodhān
Instrumentalsvātmaprabodhena svātmaprabodhābhyām svātmaprabodhaiḥ svātmaprabodhebhiḥ
Dativesvātmaprabodhāya svātmaprabodhābhyām svātmaprabodhebhyaḥ
Ablativesvātmaprabodhāt svātmaprabodhābhyām svātmaprabodhebhyaḥ
Genitivesvātmaprabodhasya svātmaprabodhayoḥ svātmaprabodhānām
Locativesvātmaprabodhe svātmaprabodhayoḥ svātmaprabodheṣu

Compound svātmaprabodha -

Adverb -svātmaprabodham -svātmaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria