सुबन्तावली ?स्वात्मप्रबोध

Roma

पुमान्एकद्विबहु
प्रथमास्वात्मप्रबोधः स्वात्मप्रबोधौ स्वात्मप्रबोधाः
सम्बोधनम्स्वात्मप्रबोध स्वात्मप्रबोधौ स्वात्मप्रबोधाः
द्वितीयास्वात्मप्रबोधम् स्वात्मप्रबोधौ स्वात्मप्रबोधान्
तृतीयास्वात्मप्रबोधेन स्वात्मप्रबोधाभ्याम् स्वात्मप्रबोधैः स्वात्मप्रबोधेभिः
चतुर्थीस्वात्मप्रबोधाय स्वात्मप्रबोधाभ्याम् स्वात्मप्रबोधेभ्यः
पञ्चमीस्वात्मप्रबोधात् स्वात्मप्रबोधाभ्याम् स्वात्मप्रबोधेभ्यः
षष्ठीस्वात्मप्रबोधस्य स्वात्मप्रबोधयोः स्वात्मप्रबोधानाम्
सप्तमीस्वात्मप्रबोधे स्वात्मप्रबोधयोः स्वात्मप्रबोधेषु

समास स्वात्मप्रबोध

अव्यय ॰स्वात्मप्रबोधम् ॰स्वात्मप्रबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria