Declension table of ?svārthavighāta

Deva

MasculineSingularDualPlural
Nominativesvārthavighātaḥ svārthavighātau svārthavighātāḥ
Vocativesvārthavighāta svārthavighātau svārthavighātāḥ
Accusativesvārthavighātam svārthavighātau svārthavighātān
Instrumentalsvārthavighātena svārthavighātābhyām svārthavighātaiḥ svārthavighātebhiḥ
Dativesvārthavighātāya svārthavighātābhyām svārthavighātebhyaḥ
Ablativesvārthavighātāt svārthavighātābhyām svārthavighātebhyaḥ
Genitivesvārthavighātasya svārthavighātayoḥ svārthavighātānām
Locativesvārthavighāte svārthavighātayoḥ svārthavighāteṣu

Compound svārthavighāta -

Adverb -svārthavighātam -svārthavighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria