सुबन्तावली ?स्वार्थविघात

Roma

पुमान्एकद्विबहु
प्रथमास्वार्थविघातः स्वार्थविघातौ स्वार्थविघाताः
सम्बोधनम्स्वार्थविघात स्वार्थविघातौ स्वार्थविघाताः
द्वितीयास्वार्थविघातम् स्वार्थविघातौ स्वार्थविघातान्
तृतीयास्वार्थविघातेन स्वार्थविघाताभ्याम् स्वार्थविघातैः स्वार्थविघातेभिः
चतुर्थीस्वार्थविघाताय स्वार्थविघाताभ्याम् स्वार्थविघातेभ्यः
पञ्चमीस्वार्थविघातात् स्वार्थविघाताभ्याम् स्वार्थविघातेभ्यः
षष्ठीस्वार्थविघातस्य स्वार्थविघातयोः स्वार्थविघातानाम्
सप्तमीस्वार्थविघाते स्वार्थविघातयोः स्वार्थविघातेषु

समास स्वार्थविघात

अव्यय ॰स्वार्थविघातम् ॰स्वार्थविघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria