Declension table of ?svārthaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativesvārthaparāyaṇaḥ svārthaparāyaṇau svārthaparāyaṇāḥ
Vocativesvārthaparāyaṇa svārthaparāyaṇau svārthaparāyaṇāḥ
Accusativesvārthaparāyaṇam svārthaparāyaṇau svārthaparāyaṇān
Instrumentalsvārthaparāyaṇena svārthaparāyaṇābhyām svārthaparāyaṇaiḥ svārthaparāyaṇebhiḥ
Dativesvārthaparāyaṇāya svārthaparāyaṇābhyām svārthaparāyaṇebhyaḥ
Ablativesvārthaparāyaṇāt svārthaparāyaṇābhyām svārthaparāyaṇebhyaḥ
Genitivesvārthaparāyaṇasya svārthaparāyaṇayoḥ svārthaparāyaṇānām
Locativesvārthaparāyaṇe svārthaparāyaṇayoḥ svārthaparāyaṇeṣu

Compound svārthaparāyaṇa -

Adverb -svārthaparāyaṇam -svārthaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria