सुबन्तावली ?स्वार्थपरायण

Roma

पुमान्एकद्विबहु
प्रथमास्वार्थपरायणः स्वार्थपरायणौ स्वार्थपरायणाः
सम्बोधनम्स्वार्थपरायण स्वार्थपरायणौ स्वार्थपरायणाः
द्वितीयास्वार्थपरायणम् स्वार्थपरायणौ स्वार्थपरायणान्
तृतीयास्वार्थपरायणेन स्वार्थपरायणाभ्याम् स्वार्थपरायणैः स्वार्थपरायणेभिः
चतुर्थीस्वार्थपरायणाय स्वार्थपरायणाभ्याम् स्वार्थपरायणेभ्यः
पञ्चमीस्वार्थपरायणात् स्वार्थपरायणाभ्याम् स्वार्थपरायणेभ्यः
षष्ठीस्वार्थपरायणस्य स्वार्थपरायणयोः स्वार्थपरायणानाम्
सप्तमीस्वार्थपरायणे स्वार्थपरायणयोः स्वार्थपरायणेषु

समास स्वार्थपरायण

अव्यय ॰स्वार्थपरायणम् ॰स्वार्थपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria