Declension table of ?svānubhūtyekasārā

Deva

FeminineSingularDualPlural
Nominativesvānubhūtyekasārā svānubhūtyekasāre svānubhūtyekasārāḥ
Vocativesvānubhūtyekasāre svānubhūtyekasāre svānubhūtyekasārāḥ
Accusativesvānubhūtyekasārām svānubhūtyekasāre svānubhūtyekasārāḥ
Instrumentalsvānubhūtyekasārayā svānubhūtyekasārābhyām svānubhūtyekasārābhiḥ
Dativesvānubhūtyekasārāyai svānubhūtyekasārābhyām svānubhūtyekasārābhyaḥ
Ablativesvānubhūtyekasārāyāḥ svānubhūtyekasārābhyām svānubhūtyekasārābhyaḥ
Genitivesvānubhūtyekasārāyāḥ svānubhūtyekasārayoḥ svānubhūtyekasārāṇām
Locativesvānubhūtyekasārāyām svānubhūtyekasārayoḥ svānubhūtyekasārāsu

Adverb -svānubhūtyekasāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria