सुबन्तावली ?स्वानुभूत्येकसारा

Roma

स्त्रीएकद्विबहु
प्रथमास्वानुभूत्येकसारा स्वानुभूत्येकसारे स्वानुभूत्येकसाराः
सम्बोधनम्स्वानुभूत्येकसारे स्वानुभूत्येकसारे स्वानुभूत्येकसाराः
द्वितीयास्वानुभूत्येकसाराम् स्वानुभूत्येकसारे स्वानुभूत्येकसाराः
तृतीयास्वानुभूत्येकसारया स्वानुभूत्येकसाराभ्याम् स्वानुभूत्येकसाराभिः
चतुर्थीस्वानुभूत्येकसारायै स्वानुभूत्येकसाराभ्याम् स्वानुभूत्येकसाराभ्यः
पञ्चमीस्वानुभूत्येकसारायाः स्वानुभूत्येकसाराभ्याम् स्वानुभूत्येकसाराभ्यः
षष्ठीस्वानुभूत्येकसारायाः स्वानुभूत्येकसारयोः स्वानुभूत्येकसाराणाम्
सप्तमीस्वानुभूत्येकसारायाम् स्वानुभूत्येकसारयोः स्वानुभूत्येकसारासु

अव्यय ॰स्वानुभूत्येकसारम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria