Declension table of ?svānubhūtiprakāśavivṛti

Deva

FeminineSingularDualPlural
Nominativesvānubhūtiprakāśavivṛtiḥ svānubhūtiprakāśavivṛtī svānubhūtiprakāśavivṛtayaḥ
Vocativesvānubhūtiprakāśavivṛte svānubhūtiprakāśavivṛtī svānubhūtiprakāśavivṛtayaḥ
Accusativesvānubhūtiprakāśavivṛtim svānubhūtiprakāśavivṛtī svānubhūtiprakāśavivṛtīḥ
Instrumentalsvānubhūtiprakāśavivṛtyā svānubhūtiprakāśavivṛtibhyām svānubhūtiprakāśavivṛtibhiḥ
Dativesvānubhūtiprakāśavivṛtyai svānubhūtiprakāśavivṛtaye svānubhūtiprakāśavivṛtibhyām svānubhūtiprakāśavivṛtibhyaḥ
Ablativesvānubhūtiprakāśavivṛtyāḥ svānubhūtiprakāśavivṛteḥ svānubhūtiprakāśavivṛtibhyām svānubhūtiprakāśavivṛtibhyaḥ
Genitivesvānubhūtiprakāśavivṛtyāḥ svānubhūtiprakāśavivṛteḥ svānubhūtiprakāśavivṛtyoḥ svānubhūtiprakāśavivṛtīnām
Locativesvānubhūtiprakāśavivṛtyām svānubhūtiprakāśavivṛtau svānubhūtiprakāśavivṛtyoḥ svānubhūtiprakāśavivṛtiṣu

Compound svānubhūtiprakāśavivṛti -

Adverb -svānubhūtiprakāśavivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria