सुबन्तावली ?स्वानुभूतिप्रकाशविवृति

Roma

स्त्रीएकद्विबहु
प्रथमास्वानुभूतिप्रकाशविवृतिः स्वानुभूतिप्रकाशविवृती स्वानुभूतिप्रकाशविवृतयः
सम्बोधनम्स्वानुभूतिप्रकाशविवृते स्वानुभूतिप्रकाशविवृती स्वानुभूतिप्रकाशविवृतयः
द्वितीयास्वानुभूतिप्रकाशविवृतिम् स्वानुभूतिप्रकाशविवृती स्वानुभूतिप्रकाशविवृतीः
तृतीयास्वानुभूतिप्रकाशविवृत्या स्वानुभूतिप्रकाशविवृतिभ्याम् स्वानुभूतिप्रकाशविवृतिभिः
चतुर्थीस्वानुभूतिप्रकाशविवृत्यै स्वानुभूतिप्रकाशविवृतये स्वानुभूतिप्रकाशविवृतिभ्याम् स्वानुभूतिप्रकाशविवृतिभ्यः
पञ्चमीस्वानुभूतिप्रकाशविवृत्याः स्वानुभूतिप्रकाशविवृतेः स्वानुभूतिप्रकाशविवृतिभ्याम् स्वानुभूतिप्रकाशविवृतिभ्यः
षष्ठीस्वानुभूतिप्रकाशविवृत्याः स्वानुभूतिप्रकाशविवृतेः स्वानुभूतिप्रकाशविवृत्योः स्वानुभूतिप्रकाशविवृतीनाम्
सप्तमीस्वानुभूतिप्रकाशविवृत्याम् स्वानुभूतिप्रकाशविवृतौ स्वानुभूतिप्रकाशविवृत्योः स्वानुभूतिप्रकाशविवृतिषु

समास स्वानुभूतिप्रकाशविवृति

अव्यय ॰स्वानुभूतिप्रकाशविवृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria