Declension table of ?svānubhavādarśa

Deva

MasculineSingularDualPlural
Nominativesvānubhavādarśaḥ svānubhavādarśau svānubhavādarśāḥ
Vocativesvānubhavādarśa svānubhavādarśau svānubhavādarśāḥ
Accusativesvānubhavādarśam svānubhavādarśau svānubhavādarśān
Instrumentalsvānubhavādarśena svānubhavādarśābhyām svānubhavādarśaiḥ svānubhavādarśebhiḥ
Dativesvānubhavādarśāya svānubhavādarśābhyām svānubhavādarśebhyaḥ
Ablativesvānubhavādarśāt svānubhavādarśābhyām svānubhavādarśebhyaḥ
Genitivesvānubhavādarśasya svānubhavādarśayoḥ svānubhavādarśānām
Locativesvānubhavādarśe svānubhavādarśayoḥ svānubhavādarśeṣu

Compound svānubhavādarśa -

Adverb -svānubhavādarśam -svānubhavādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria