सुबन्तावली ?स्वानुभवादर्श

Roma

पुमान्एकद्विबहु
प्रथमास्वानुभवादर्शः स्वानुभवादर्शौ स्वानुभवादर्शाः
सम्बोधनम्स्वानुभवादर्श स्वानुभवादर्शौ स्वानुभवादर्शाः
द्वितीयास्वानुभवादर्शम् स्वानुभवादर्शौ स्वानुभवादर्शान्
तृतीयास्वानुभवादर्शेन स्वानुभवादर्शाभ्याम् स्वानुभवादर्शैः स्वानुभवादर्शेभिः
चतुर्थीस्वानुभवादर्शाय स्वानुभवादर्शाभ्याम् स्वानुभवादर्शेभ्यः
पञ्चमीस्वानुभवादर्शात् स्वानुभवादर्शाभ्याम् स्वानुभवादर्शेभ्यः
षष्ठीस्वानुभवादर्शस्य स्वानुभवादर्शयोः स्वानुभवादर्शानाम्
सप्तमीस्वानुभवादर्शे स्वानुभवादर्शयोः स्वानुभवादर्शेषु

समास स्वानुभवादर्श

अव्यय ॰स्वानुभवादर्शम् ॰स्वानुभवादर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria