Declension table of svānubhava

Deva

MasculineSingularDualPlural
Nominativesvānubhavaḥ svānubhavau svānubhavāḥ
Vocativesvānubhava svānubhavau svānubhavāḥ
Accusativesvānubhavam svānubhavau svānubhavān
Instrumentalsvānubhavena svānubhavābhyām svānubhavaiḥ svānubhavebhiḥ
Dativesvānubhavāya svānubhavābhyām svānubhavebhyaḥ
Ablativesvānubhavāt svānubhavābhyām svānubhavebhyaḥ
Genitivesvānubhavasya svānubhavayoḥ svānubhavānām
Locativesvānubhave svānubhavayoḥ svānubhaveṣu

Compound svānubhava -

Adverb -svānubhavam -svānubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria